B 255-3 Mahābhārata (Śāntiparvan) NS 698 (AD 1578)

Manuscript culture infobox

Filmed in: B 255/3
Title: Mahābhārata
Dimensions: 22.5 x 10 cm x 245 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 689
Acc No.: NAK 1/1158
Remarks: Śāntiparvan, Mokṣadharma

Reel No. B 255/3

Inventory No. 31392

Title Mahābhārata (Śāntiparvan)

Remarks

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari; mixed with Newari

Material paper

State complete

Size 22.5 x 10. 0 cm

Binding Hole(s)

Folios 246 (including the table of contents)

Lines per Page 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mokṣa. and in the lower right-hand margin

Scribe Viṣṇudāsa

Date of Copying NS 698

Place of Copying Lalitapaṭṭana (Lalitapura)

King Jayanarasiṃhadeva

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1558

Manuscript Features

  • The colophon is followed by a table of contents bearing two folios (fols. 245–246). Again, the table of contents is followed by a scattered folio of some Mahābhārata written in Newari script.
  • Fol. 88 is mentioned twice to the two successive folios.

Although fol. 114 is not mentioned, the text does not breaks off.

  • There are two exposures of fols. 25v–27r and 172v–173r

Excerpts

Beginning

|| oṁ namo nārāyaṇāya ||


nārāyaṇaṃ namaskṛtyaṃ(!) naraṃ caiva narottamaṃ |

devīṃ sarasvatīñ caiva tato jayam udīrayet || ||


yudhiṣṭhira uvāca ||


dharmmāḥ pitāmahenoktā rājadharmmāśritāḥ śubhāḥ |

dharmmam āśramināṃ(!) śreṣṭhaṃ vaktum arhati(!) pārthiva || ||


bhīṣma uvāca ||


sarvvatrāvahito dharmmaḥ svargga(!) pretya(!) ca yatphalaṃ |

caturdvārasya dharmmasya nehāsti viphalā kṛtā || (fol. 1v1–3)


End

tad eṣa paramo dharma yat māṃ pṛcchasi bhārata |

āsīd ddhīro hy anākāṃkṣī dharmmātmakaraṇe nṛpa |


sa ca kila kṛtaniścayo dvijātir

bhujagapatiṃ pratidiśātmakṛtyaḥ |

yamaniyamasamāhito vanāntaṃ

parigaṇitoñcasitā(!)śanapraviṣṭaḥ || || (fol. 244v8–10)


Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ śāntiparvvaṇi mokṣadharmme bhīṣmayudhiṣṭhirasaṃvāde uñchavṛtyupākhyānaṃ ta(!) mokṣadharmmaṃ(!) samāptam(!) || ❁ || mokṣadharmmaḥ samāptaḥ || ||

vasura[n]dhrarase yāte, nepālābdeṣu mādhave |

śukle ravau caturthyāyāṃ(!) lipipūrṇṇas tadābhavat ||


rājādhirājaśrīvikramanārāyaṇāva ‥ ‥ śrīśrījayanarasiṃhadevabhūpālacakracūḍāmaṇinā pālitalali[ta]paṭṭanamahārāṣṭre śrībhārasiṃhātmajena karaṇavaṃśodbhavena viṣṇudāśena aṣṭādaśa[[parvva]]mahābhāratasvākṣarena(!) svārthaṃ lekhakena likhitam idaṃ || || ataḥ paraṃ dānadharmmākṣamānuśāsano bhaviṣyati || || (fol. 244v10–245r4)

Microfilm Details

Reel No. B 255/3

Date of Filming 29-03-1972

Exposures 252

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 14-02-2012

Bibliography